सुबन्तावली ?क्षदमान

Roma

पुमान्एकद्विबहु
प्रथमाक्षदमानः क्षदमानौ क्षदमानाः
सम्बोधनम्क्षदमान क्षदमानौ क्षदमानाः
द्वितीयाक्षदमानम् क्षदमानौ क्षदमानान्
तृतीयाक्षदमानेन क्षदमानाभ्याम् क्षदमानैः क्षदमानेभिः
चतुर्थीक्षदमानाय क्षदमानाभ्याम् क्षदमानेभ्यः
पञ्चमीक्षदमानात् क्षदमानाभ्याम् क्षदमानेभ्यः
षष्ठीक्षदमानस्य क्षदमानयोः क्षदमानानाम्
सप्तमीक्षदमाने क्षदमानयोः क्षदमानेषु

समास क्षदमान

अव्यय ॰क्षदमानम् ॰क्षदमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria