सुबन्तावली ?क्षात्रविद्य

Roma

पुमान्एकद्विबहु
प्रथमाक्षात्रविद्यः क्षात्रविद्यौ क्षात्रविद्याः
सम्बोधनम्क्षात्रविद्य क्षात्रविद्यौ क्षात्रविद्याः
द्वितीयाक्षात्रविद्यम् क्षात्रविद्यौ क्षात्रविद्यान्
तृतीयाक्षात्रविद्येन क्षात्रविद्याभ्याम् क्षात्रविद्यैः क्षात्रविद्येभिः
चतुर्थीक्षात्रविद्याय क्षात्रविद्याभ्याम् क्षात्रविद्येभ्यः
पञ्चमीक्षात्रविद्यात् क्षात्रविद्याभ्याम् क्षात्रविद्येभ्यः
षष्ठीक्षात्रविद्यस्य क्षात्रविद्ययोः क्षात्रविद्यानाम्
सप्तमीक्षात्रविद्ये क्षात्रविद्ययोः क्षात्रविद्येषु

समास क्षात्रविद्य

अव्यय ॰क्षात्रविद्यम् ॰क्षात्रविद्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria