सुबन्तावली ?क्षारलवणवर्जन

Roma

नपुंसकम्एकद्विबहु
प्रथमाक्षारलवणवर्जनम् क्षारलवणवर्जने क्षारलवणवर्जनानि
सम्बोधनम्क्षारलवणवर्जन क्षारलवणवर्जने क्षारलवणवर्जनानि
द्वितीयाक्षारलवणवर्जनम् क्षारलवणवर्जने क्षारलवणवर्जनानि
तृतीयाक्षारलवणवर्जनेन क्षारलवणवर्जनाभ्याम् क्षारलवणवर्जनैः
चतुर्थीक्षारलवणवर्जनाय क्षारलवणवर्जनाभ्याम् क्षारलवणवर्जनेभ्यः
पञ्चमीक्षारलवणवर्जनात् क्षारलवणवर्जनाभ्याम् क्षारलवणवर्जनेभ्यः
षष्ठीक्षारलवणवर्जनस्य क्षारलवणवर्जनयोः क्षारलवणवर्जनानाम्
सप्तमीक्षारलवणवर्जने क्षारलवणवर्जनयोः क्षारलवणवर्जनेषु

समास क्षारलवणवर्जन

अव्यय ॰क्षारलवणवर्जनम् ॰क्षारलवणवर्जनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria