सुबन्तावली ?क्षापयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाक्षापयितव्यः क्षापयितव्यौ क्षापयितव्याः
सम्बोधनम्क्षापयितव्य क्षापयितव्यौ क्षापयितव्याः
द्वितीयाक्षापयितव्यम् क्षापयितव्यौ क्षापयितव्यान्
तृतीयाक्षापयितव्येन क्षापयितव्याभ्याम् क्षापयितव्यैः क्षापयितव्येभिः
चतुर्थीक्षापयितव्याय क्षापयितव्याभ्याम् क्षापयितव्येभ्यः
पञ्चमीक्षापयितव्यात् क्षापयितव्याभ्याम् क्षापयितव्येभ्यः
षष्ठीक्षापयितव्यस्य क्षापयितव्ययोः क्षापयितव्यानाम्
सप्तमीक्षापयितव्ये क्षापयितव्ययोः क्षापयितव्येषु

समास क्षापयितव्य

अव्यय ॰क्षापयितव्यम् ॰क्षापयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria