सुबन्तावली ?क्षापयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाक्षापयिष्यन्ती क्षापयिष्यन्त्यौ क्षापयिष्यन्त्यः
सम्बोधनम्क्षापयिष्यन्ति क्षापयिष्यन्त्यौ क्षापयिष्यन्त्यः
द्वितीयाक्षापयिष्यन्तीम् क्षापयिष्यन्त्यौ क्षापयिष्यन्तीः
तृतीयाक्षापयिष्यन्त्या क्षापयिष्यन्तीभ्याम् क्षापयिष्यन्तीभिः
चतुर्थीक्षापयिष्यन्त्यै क्षापयिष्यन्तीभ्याम् क्षापयिष्यन्तीभ्यः
पञ्चमीक्षापयिष्यन्त्याः क्षापयिष्यन्तीभ्याम् क्षापयिष्यन्तीभ्यः
षष्ठीक्षापयिष्यन्त्याः क्षापयिष्यन्त्योः क्षापयिष्यन्तीनाम्
सप्तमीक्षापयिष्यन्त्याम् क्षापयिष्यन्त्योः क्षापयिष्यन्तीषु

समास क्षापयिष्यन्ति क्षापयिष्यन्ती

अव्यय ॰क्षापयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria