Declension table of ?kṣāntavat

Deva

MasculineSingularDualPlural
Nominativekṣāntavān kṣāntavantau kṣāntavantaḥ
Vocativekṣāntavan kṣāntavantau kṣāntavantaḥ
Accusativekṣāntavantam kṣāntavantau kṣāntavataḥ
Instrumentalkṣāntavatā kṣāntavadbhyām kṣāntavadbhiḥ
Dativekṣāntavate kṣāntavadbhyām kṣāntavadbhyaḥ
Ablativekṣāntavataḥ kṣāntavadbhyām kṣāntavadbhyaḥ
Genitivekṣāntavataḥ kṣāntavatoḥ kṣāntavatām
Locativekṣāntavati kṣāntavatoḥ kṣāntavatsu

Compound kṣāntavat -

Adverb -kṣāntavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria