Declension table of kṣānta

Deva

MasculineSingularDualPlural
Nominativekṣāntaḥ kṣāntau kṣāntāḥ
Vocativekṣānta kṣāntau kṣāntāḥ
Accusativekṣāntam kṣāntau kṣāntān
Instrumentalkṣāntena kṣāntābhyām kṣāntaiḥ kṣāntebhiḥ
Dativekṣāntāya kṣāntābhyām kṣāntebhyaḥ
Ablativekṣāntāt kṣāntābhyām kṣāntebhyaḥ
Genitivekṣāntasya kṣāntayoḥ kṣāntānām
Locativekṣānte kṣāntayoḥ kṣānteṣu

Compound kṣānta -

Adverb -kṣāntam -kṣāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria