Declension table of ?kṣāmyamāṇa

Deva

NeuterSingularDualPlural
Nominativekṣāmyamāṇam kṣāmyamāṇe kṣāmyamāṇāni
Vocativekṣāmyamāṇa kṣāmyamāṇe kṣāmyamāṇāni
Accusativekṣāmyamāṇam kṣāmyamāṇe kṣāmyamāṇāni
Instrumentalkṣāmyamāṇena kṣāmyamāṇābhyām kṣāmyamāṇaiḥ
Dativekṣāmyamāṇāya kṣāmyamāṇābhyām kṣāmyamāṇebhyaḥ
Ablativekṣāmyamāṇāt kṣāmyamāṇābhyām kṣāmyamāṇebhyaḥ
Genitivekṣāmyamāṇasya kṣāmyamāṇayoḥ kṣāmyamāṇānām
Locativekṣāmyamāṇe kṣāmyamāṇayoḥ kṣāmyamāṇeṣu

Compound kṣāmyamāṇa -

Adverb -kṣāmyamāṇam -kṣāmyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria