Declension table of ?kṣāmyamāṇa

Deva

MasculineSingularDualPlural
Nominativekṣāmyamāṇaḥ kṣāmyamāṇau kṣāmyamāṇāḥ
Vocativekṣāmyamāṇa kṣāmyamāṇau kṣāmyamāṇāḥ
Accusativekṣāmyamāṇam kṣāmyamāṇau kṣāmyamāṇān
Instrumentalkṣāmyamāṇena kṣāmyamāṇābhyām kṣāmyamāṇaiḥ kṣāmyamāṇebhiḥ
Dativekṣāmyamāṇāya kṣāmyamāṇābhyām kṣāmyamāṇebhyaḥ
Ablativekṣāmyamāṇāt kṣāmyamāṇābhyām kṣāmyamāṇebhyaḥ
Genitivekṣāmyamāṇasya kṣāmyamāṇayoḥ kṣāmyamāṇānām
Locativekṣāmyamāṇe kṣāmyamāṇayoḥ kṣāmyamāṇeṣu

Compound kṣāmyamāṇa -

Adverb -kṣāmyamāṇam -kṣāmyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria