Declension table of ?kṣāmitavat

Deva

NeuterSingularDualPlural
Nominativekṣāmitavat kṣāmitavantī kṣāmitavatī kṣāmitavanti
Vocativekṣāmitavat kṣāmitavantī kṣāmitavatī kṣāmitavanti
Accusativekṣāmitavat kṣāmitavantī kṣāmitavatī kṣāmitavanti
Instrumentalkṣāmitavatā kṣāmitavadbhyām kṣāmitavadbhiḥ
Dativekṣāmitavate kṣāmitavadbhyām kṣāmitavadbhyaḥ
Ablativekṣāmitavataḥ kṣāmitavadbhyām kṣāmitavadbhyaḥ
Genitivekṣāmitavataḥ kṣāmitavatoḥ kṣāmitavatām
Locativekṣāmitavati kṣāmitavatoḥ kṣāmitavatsu

Adverb -kṣāmitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria