Declension table of ?kṣāmitā

Deva

FeminineSingularDualPlural
Nominativekṣāmitā kṣāmite kṣāmitāḥ
Vocativekṣāmite kṣāmite kṣāmitāḥ
Accusativekṣāmitām kṣāmite kṣāmitāḥ
Instrumentalkṣāmitayā kṣāmitābhyām kṣāmitābhiḥ
Dativekṣāmitāyai kṣāmitābhyām kṣāmitābhyaḥ
Ablativekṣāmitāyāḥ kṣāmitābhyām kṣāmitābhyaḥ
Genitivekṣāmitāyāḥ kṣāmitayoḥ kṣāmitānām
Locativekṣāmitāyām kṣāmitayoḥ kṣāmitāsu

Adverb -kṣāmitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria