Declension table of ?kṣāmita

Deva

NeuterSingularDualPlural
Nominativekṣāmitam kṣāmite kṣāmitāni
Vocativekṣāmita kṣāmite kṣāmitāni
Accusativekṣāmitam kṣāmite kṣāmitāni
Instrumentalkṣāmitena kṣāmitābhyām kṣāmitaiḥ
Dativekṣāmitāya kṣāmitābhyām kṣāmitebhyaḥ
Ablativekṣāmitāt kṣāmitābhyām kṣāmitebhyaḥ
Genitivekṣāmitasya kṣāmitayoḥ kṣāmitānām
Locativekṣāmite kṣāmitayoḥ kṣāmiteṣu

Compound kṣāmita -

Adverb -kṣāmitam -kṣāmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria