Declension table of ?kṣāmayitavyā

Deva

FeminineSingularDualPlural
Nominativekṣāmayitavyā kṣāmayitavye kṣāmayitavyāḥ
Vocativekṣāmayitavye kṣāmayitavye kṣāmayitavyāḥ
Accusativekṣāmayitavyām kṣāmayitavye kṣāmayitavyāḥ
Instrumentalkṣāmayitavyayā kṣāmayitavyābhyām kṣāmayitavyābhiḥ
Dativekṣāmayitavyāyai kṣāmayitavyābhyām kṣāmayitavyābhyaḥ
Ablativekṣāmayitavyāyāḥ kṣāmayitavyābhyām kṣāmayitavyābhyaḥ
Genitivekṣāmayitavyāyāḥ kṣāmayitavyayoḥ kṣāmayitavyānām
Locativekṣāmayitavyāyām kṣāmayitavyayoḥ kṣāmayitavyāsu

Adverb -kṣāmayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria