Declension table of ?kṣāmayiṣyat

Deva

NeuterSingularDualPlural
Nominativekṣāmayiṣyat kṣāmayiṣyantī kṣāmayiṣyatī kṣāmayiṣyanti
Vocativekṣāmayiṣyat kṣāmayiṣyantī kṣāmayiṣyatī kṣāmayiṣyanti
Accusativekṣāmayiṣyat kṣāmayiṣyantī kṣāmayiṣyatī kṣāmayiṣyanti
Instrumentalkṣāmayiṣyatā kṣāmayiṣyadbhyām kṣāmayiṣyadbhiḥ
Dativekṣāmayiṣyate kṣāmayiṣyadbhyām kṣāmayiṣyadbhyaḥ
Ablativekṣāmayiṣyataḥ kṣāmayiṣyadbhyām kṣāmayiṣyadbhyaḥ
Genitivekṣāmayiṣyataḥ kṣāmayiṣyatoḥ kṣāmayiṣyatām
Locativekṣāmayiṣyati kṣāmayiṣyatoḥ kṣāmayiṣyatsu

Adverb -kṣāmayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria