सुबन्तावली ?क्षामयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाक्षामयिष्यन्ती क्षामयिष्यन्त्यौ क्षामयिष्यन्त्यः
सम्बोधनम्क्षामयिष्यन्ति क्षामयिष्यन्त्यौ क्षामयिष्यन्त्यः
द्वितीयाक्षामयिष्यन्तीम् क्षामयिष्यन्त्यौ क्षामयिष्यन्तीः
तृतीयाक्षामयिष्यन्त्या क्षामयिष्यन्तीभ्याम् क्षामयिष्यन्तीभिः
चतुर्थीक्षामयिष्यन्त्यै क्षामयिष्यन्तीभ्याम् क्षामयिष्यन्तीभ्यः
पञ्चमीक्षामयिष्यन्त्याः क्षामयिष्यन्तीभ्याम् क्षामयिष्यन्तीभ्यः
षष्ठीक्षामयिष्यन्त्याः क्षामयिष्यन्त्योः क्षामयिष्यन्तीनाम्
सप्तमीक्षामयिष्यन्त्याम् क्षामयिष्यन्त्योः क्षामयिष्यन्तीषु

समास क्षामयिष्यन्ति क्षामयिष्यन्ती

अव्यय ॰क्षामयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria