Declension table of ?kṣāmayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekṣāmayiṣyamāṇā kṣāmayiṣyamāṇe kṣāmayiṣyamāṇāḥ
Vocativekṣāmayiṣyamāṇe kṣāmayiṣyamāṇe kṣāmayiṣyamāṇāḥ
Accusativekṣāmayiṣyamāṇām kṣāmayiṣyamāṇe kṣāmayiṣyamāṇāḥ
Instrumentalkṣāmayiṣyamāṇayā kṣāmayiṣyamāṇābhyām kṣāmayiṣyamāṇābhiḥ
Dativekṣāmayiṣyamāṇāyai kṣāmayiṣyamāṇābhyām kṣāmayiṣyamāṇābhyaḥ
Ablativekṣāmayiṣyamāṇāyāḥ kṣāmayiṣyamāṇābhyām kṣāmayiṣyamāṇābhyaḥ
Genitivekṣāmayiṣyamāṇāyāḥ kṣāmayiṣyamāṇayoḥ kṣāmayiṣyamāṇānām
Locativekṣāmayiṣyamāṇāyām kṣāmayiṣyamāṇayoḥ kṣāmayiṣyamāṇāsu

Adverb -kṣāmayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria