सुबन्तावली ?क्षामयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाक्षामयिष्यमाणः क्षामयिष्यमाणौ क्षामयिष्यमाणाः
सम्बोधनम्क्षामयिष्यमाण क्षामयिष्यमाणौ क्षामयिष्यमाणाः
द्वितीयाक्षामयिष्यमाणम् क्षामयिष्यमाणौ क्षामयिष्यमाणान्
तृतीयाक्षामयिष्यमाणेन क्षामयिष्यमाणाभ्याम् क्षामयिष्यमाणैः क्षामयिष्यमाणेभिः
चतुर्थीक्षामयिष्यमाणाय क्षामयिष्यमाणाभ्याम् क्षामयिष्यमाणेभ्यः
पञ्चमीक्षामयिष्यमाणात् क्षामयिष्यमाणाभ्याम् क्षामयिष्यमाणेभ्यः
षष्ठीक्षामयिष्यमाणस्य क्षामयिष्यमाणयोः क्षामयिष्यमाणानाम्
सप्तमीक्षामयिष्यमाणे क्षामयिष्यमाणयोः क्षामयिष्यमाणेषु

समास क्षामयिष्यमाण

अव्यय ॰क्षामयिष्यमाणम् ॰क्षामयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria