Declension table of ?kṣāmayat

Deva

MasculineSingularDualPlural
Nominativekṣāmayan kṣāmayantau kṣāmayantaḥ
Vocativekṣāmayan kṣāmayantau kṣāmayantaḥ
Accusativekṣāmayantam kṣāmayantau kṣāmayataḥ
Instrumentalkṣāmayatā kṣāmayadbhyām kṣāmayadbhiḥ
Dativekṣāmayate kṣāmayadbhyām kṣāmayadbhyaḥ
Ablativekṣāmayataḥ kṣāmayadbhyām kṣāmayadbhyaḥ
Genitivekṣāmayataḥ kṣāmayatoḥ kṣāmayatām
Locativekṣāmayati kṣāmayatoḥ kṣāmayatsu

Compound kṣāmayat -

Adverb -kṣāmayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria