Declension table of ?kṣāmayamāṇā

Deva

FeminineSingularDualPlural
Nominativekṣāmayamāṇā kṣāmayamāṇe kṣāmayamāṇāḥ
Vocativekṣāmayamāṇe kṣāmayamāṇe kṣāmayamāṇāḥ
Accusativekṣāmayamāṇām kṣāmayamāṇe kṣāmayamāṇāḥ
Instrumentalkṣāmayamāṇayā kṣāmayamāṇābhyām kṣāmayamāṇābhiḥ
Dativekṣāmayamāṇāyai kṣāmayamāṇābhyām kṣāmayamāṇābhyaḥ
Ablativekṣāmayamāṇāyāḥ kṣāmayamāṇābhyām kṣāmayamāṇābhyaḥ
Genitivekṣāmayamāṇāyāḥ kṣāmayamāṇayoḥ kṣāmayamāṇānām
Locativekṣāmayamāṇāyām kṣāmayamāṇayoḥ kṣāmayamāṇāsu

Adverb -kṣāmayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria