Declension table of ?kṣāmayamāṇa

Deva

MasculineSingularDualPlural
Nominativekṣāmayamāṇaḥ kṣāmayamāṇau kṣāmayamāṇāḥ
Vocativekṣāmayamāṇa kṣāmayamāṇau kṣāmayamāṇāḥ
Accusativekṣāmayamāṇam kṣāmayamāṇau kṣāmayamāṇān
Instrumentalkṣāmayamāṇena kṣāmayamāṇābhyām kṣāmayamāṇaiḥ kṣāmayamāṇebhiḥ
Dativekṣāmayamāṇāya kṣāmayamāṇābhyām kṣāmayamāṇebhyaḥ
Ablativekṣāmayamāṇāt kṣāmayamāṇābhyām kṣāmayamāṇebhyaḥ
Genitivekṣāmayamāṇasya kṣāmayamāṇayoḥ kṣāmayamāṇānām
Locativekṣāmayamāṇe kṣāmayamāṇayoḥ kṣāmayamāṇeṣu

Compound kṣāmayamāṇa -

Adverb -kṣāmayamāṇam -kṣāmayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria