Declension table of ?kṣāmaṇīyā

Deva

FeminineSingularDualPlural
Nominativekṣāmaṇīyā kṣāmaṇīye kṣāmaṇīyāḥ
Vocativekṣāmaṇīye kṣāmaṇīye kṣāmaṇīyāḥ
Accusativekṣāmaṇīyām kṣāmaṇīye kṣāmaṇīyāḥ
Instrumentalkṣāmaṇīyayā kṣāmaṇīyābhyām kṣāmaṇīyābhiḥ
Dativekṣāmaṇīyāyai kṣāmaṇīyābhyām kṣāmaṇīyābhyaḥ
Ablativekṣāmaṇīyāyāḥ kṣāmaṇīyābhyām kṣāmaṇīyābhyaḥ
Genitivekṣāmaṇīyāyāḥ kṣāmaṇīyayoḥ kṣāmaṇīyānām
Locativekṣāmaṇīyāyām kṣāmaṇīyayoḥ kṣāmaṇīyāsu

Adverb -kṣāmaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria