Declension table of ?kṣālayitavyā

Deva

FeminineSingularDualPlural
Nominativekṣālayitavyā kṣālayitavye kṣālayitavyāḥ
Vocativekṣālayitavye kṣālayitavye kṣālayitavyāḥ
Accusativekṣālayitavyām kṣālayitavye kṣālayitavyāḥ
Instrumentalkṣālayitavyayā kṣālayitavyābhyām kṣālayitavyābhiḥ
Dativekṣālayitavyāyai kṣālayitavyābhyām kṣālayitavyābhyaḥ
Ablativekṣālayitavyāyāḥ kṣālayitavyābhyām kṣālayitavyābhyaḥ
Genitivekṣālayitavyāyāḥ kṣālayitavyayoḥ kṣālayitavyānām
Locativekṣālayitavyāyām kṣālayitavyayoḥ kṣālayitavyāsu

Adverb -kṣālayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria