Declension table of ?kṣālayitavya

Deva

NeuterSingularDualPlural
Nominativekṣālayitavyam kṣālayitavye kṣālayitavyāni
Vocativekṣālayitavya kṣālayitavye kṣālayitavyāni
Accusativekṣālayitavyam kṣālayitavye kṣālayitavyāni
Instrumentalkṣālayitavyena kṣālayitavyābhyām kṣālayitavyaiḥ
Dativekṣālayitavyāya kṣālayitavyābhyām kṣālayitavyebhyaḥ
Ablativekṣālayitavyāt kṣālayitavyābhyām kṣālayitavyebhyaḥ
Genitivekṣālayitavyasya kṣālayitavyayoḥ kṣālayitavyānām
Locativekṣālayitavye kṣālayitavyayoḥ kṣālayitavyeṣu

Compound kṣālayitavya -

Adverb -kṣālayitavyam -kṣālayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria