सुबन्तावली ?क्षालयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाक्षालयिष्यमाणः क्षालयिष्यमाणौ क्षालयिष्यमाणाः
सम्बोधनम्क्षालयिष्यमाण क्षालयिष्यमाणौ क्षालयिष्यमाणाः
द्वितीयाक्षालयिष्यमाणम् क्षालयिष्यमाणौ क्षालयिष्यमाणान्
तृतीयाक्षालयिष्यमाणेन क्षालयिष्यमाणाभ्याम् क्षालयिष्यमाणैः क्षालयिष्यमाणेभिः
चतुर्थीक्षालयिष्यमाणाय क्षालयिष्यमाणाभ्याम् क्षालयिष्यमाणेभ्यः
पञ्चमीक्षालयिष्यमाणात् क्षालयिष्यमाणाभ्याम् क्षालयिष्यमाणेभ्यः
षष्ठीक्षालयिष्यमाणस्य क्षालयिष्यमाणयोः क्षालयिष्यमाणानाम्
सप्तमीक्षालयिष्यमाणे क्षालयिष्यमाणयोः क्षालयिष्यमाणेषु

समास क्षालयिष्यमाण

अव्यय ॰क्षालयिष्यमाणम् ॰क्षालयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria