Declension table of ?kṣālayat

Deva

MasculineSingularDualPlural
Nominativekṣālayan kṣālayantau kṣālayantaḥ
Vocativekṣālayan kṣālayantau kṣālayantaḥ
Accusativekṣālayantam kṣālayantau kṣālayataḥ
Instrumentalkṣālayatā kṣālayadbhyām kṣālayadbhiḥ
Dativekṣālayate kṣālayadbhyām kṣālayadbhyaḥ
Ablativekṣālayataḥ kṣālayadbhyām kṣālayadbhyaḥ
Genitivekṣālayataḥ kṣālayatoḥ kṣālayatām
Locativekṣālayati kṣālayatoḥ kṣālayatsu

Compound kṣālayat -

Adverb -kṣālayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria