Declension table of ?kṣālayantī

Deva

FeminineSingularDualPlural
Nominativekṣālayantī kṣālayantyau kṣālayantyaḥ
Vocativekṣālayanti kṣālayantyau kṣālayantyaḥ
Accusativekṣālayantīm kṣālayantyau kṣālayantīḥ
Instrumentalkṣālayantyā kṣālayantībhyām kṣālayantībhiḥ
Dativekṣālayantyai kṣālayantībhyām kṣālayantībhyaḥ
Ablativekṣālayantyāḥ kṣālayantībhyām kṣālayantībhyaḥ
Genitivekṣālayantyāḥ kṣālayantyoḥ kṣālayantīnām
Locativekṣālayantyām kṣālayantyoḥ kṣālayantīṣu

Compound kṣālayanti - kṣālayantī -

Adverb -kṣālayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria