Declension table of ?kṣālayamāna

Deva

NeuterSingularDualPlural
Nominativekṣālayamānam kṣālayamāne kṣālayamānāni
Vocativekṣālayamāna kṣālayamāne kṣālayamānāni
Accusativekṣālayamānam kṣālayamāne kṣālayamānāni
Instrumentalkṣālayamānena kṣālayamānābhyām kṣālayamānaiḥ
Dativekṣālayamānāya kṣālayamānābhyām kṣālayamānebhyaḥ
Ablativekṣālayamānāt kṣālayamānābhyām kṣālayamānebhyaḥ
Genitivekṣālayamānasya kṣālayamānayoḥ kṣālayamānānām
Locativekṣālayamāne kṣālayamānayoḥ kṣālayamāneṣu

Compound kṣālayamāna -

Adverb -kṣālayamānam -kṣālayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria