Declension table of ?kṣaṇikī

Deva

FeminineSingularDualPlural
Nominativekṣaṇikī kṣaṇikyau kṣaṇikyaḥ
Vocativekṣaṇiki kṣaṇikyau kṣaṇikyaḥ
Accusativekṣaṇikīm kṣaṇikyau kṣaṇikīḥ
Instrumentalkṣaṇikyā kṣaṇikībhyām kṣaṇikībhiḥ
Dativekṣaṇikyai kṣaṇikībhyām kṣaṇikībhyaḥ
Ablativekṣaṇikyāḥ kṣaṇikībhyām kṣaṇikībhyaḥ
Genitivekṣaṇikyāḥ kṣaṇikyoḥ kṣaṇikīnām
Locativekṣaṇikyām kṣaṇikyoḥ kṣaṇikīṣu

Compound kṣaṇiki - kṣaṇikī -

Adverb -kṣaṇiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria