सुबन्तावली ?क्षणदृष्ट

Roma

पुमान्एकद्विबहु
प्रथमाक्षणदृष्टः क्षणदृष्टौ क्षणदृष्टाः
सम्बोधनम्क्षणदृष्ट क्षणदृष्टौ क्षणदृष्टाः
द्वितीयाक्षणदृष्टम् क्षणदृष्टौ क्षणदृष्टान्
तृतीयाक्षणदृष्टेन क्षणदृष्टाभ्याम् क्षणदृष्टैः क्षणदृष्टेभिः
चतुर्थीक्षणदृष्टाय क्षणदृष्टाभ्याम् क्षणदृष्टेभ्यः
पञ्चमीक्षणदृष्टात् क्षणदृष्टाभ्याम् क्षणदृष्टेभ्यः
षष्ठीक्षणदृष्टस्य क्षणदृष्टयोः क्षणदृष्टानाम्
सप्तमीक्षणदृष्टे क्षणदृष्टयोः क्षणदृष्टेषु

समास क्षणदृष्ट

अव्यय ॰क्षणदृष्टम् ॰क्षणदृष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria