Declension table of kṣaṇa

Deva

NeuterSingularDualPlural
Nominativekṣaṇam kṣaṇe kṣaṇāni
Vocativekṣaṇa kṣaṇe kṣaṇāni
Accusativekṣaṇam kṣaṇe kṣaṇāni
Instrumentalkṣaṇena kṣaṇābhyām kṣaṇaiḥ
Dativekṣaṇāya kṣaṇābhyām kṣaṇebhyaḥ
Ablativekṣaṇāt kṣaṇābhyām kṣaṇebhyaḥ
Genitivekṣaṇasya kṣaṇayoḥ kṣaṇānām
Locativekṣaṇe kṣaṇayoḥ kṣaṇeṣu

Compound kṣaṇa -

Adverb -kṣaṇam -kṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria