Declension table of ?kṣaṃsyat

Deva

MasculineSingularDualPlural
Nominativekṣaṃsyan kṣaṃsyantau kṣaṃsyantaḥ
Vocativekṣaṃsyan kṣaṃsyantau kṣaṃsyantaḥ
Accusativekṣaṃsyantam kṣaṃsyantau kṣaṃsyataḥ
Instrumentalkṣaṃsyatā kṣaṃsyadbhyām kṣaṃsyadbhiḥ
Dativekṣaṃsyate kṣaṃsyadbhyām kṣaṃsyadbhyaḥ
Ablativekṣaṃsyataḥ kṣaṃsyadbhyām kṣaṃsyadbhyaḥ
Genitivekṣaṃsyataḥ kṣaṃsyatoḥ kṣaṃsyatām
Locativekṣaṃsyati kṣaṃsyatoḥ kṣaṃsyatsu

Compound kṣaṃsyat -

Adverb -kṣaṃsyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria