Declension table of ?kṣaṃsyantī

Deva

FeminineSingularDualPlural
Nominativekṣaṃsyantī kṣaṃsyantyau kṣaṃsyantyaḥ
Vocativekṣaṃsyanti kṣaṃsyantyau kṣaṃsyantyaḥ
Accusativekṣaṃsyantīm kṣaṃsyantyau kṣaṃsyantīḥ
Instrumentalkṣaṃsyantyā kṣaṃsyantībhyām kṣaṃsyantībhiḥ
Dativekṣaṃsyantyai kṣaṃsyantībhyām kṣaṃsyantībhyaḥ
Ablativekṣaṃsyantyāḥ kṣaṃsyantībhyām kṣaṃsyantībhyaḥ
Genitivekṣaṃsyantyāḥ kṣaṃsyantyoḥ kṣaṃsyantīnām
Locativekṣaṃsyantyām kṣaṃsyantyoḥ kṣaṃsyantīṣu

Compound kṣaṃsyanti - kṣaṃsyantī -

Adverb -kṣaṃsyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria