Declension table of ?kṣaṃsyamānā

Deva

FeminineSingularDualPlural
Nominativekṣaṃsyamānā kṣaṃsyamāne kṣaṃsyamānāḥ
Vocativekṣaṃsyamāne kṣaṃsyamāne kṣaṃsyamānāḥ
Accusativekṣaṃsyamānām kṣaṃsyamāne kṣaṃsyamānāḥ
Instrumentalkṣaṃsyamānayā kṣaṃsyamānābhyām kṣaṃsyamānābhiḥ
Dativekṣaṃsyamānāyai kṣaṃsyamānābhyām kṣaṃsyamānābhyaḥ
Ablativekṣaṃsyamānāyāḥ kṣaṃsyamānābhyām kṣaṃsyamānābhyaḥ
Genitivekṣaṃsyamānāyāḥ kṣaṃsyamānayoḥ kṣaṃsyamānānām
Locativekṣaṃsyamānāyām kṣaṃsyamānayoḥ kṣaṃsyamānāsu

Adverb -kṣaṃsyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria