Declension table of ?kṣaṃsyamāna

Deva

NeuterSingularDualPlural
Nominativekṣaṃsyamānam kṣaṃsyamāne kṣaṃsyamānāni
Vocativekṣaṃsyamāna kṣaṃsyamāne kṣaṃsyamānāni
Accusativekṣaṃsyamānam kṣaṃsyamāne kṣaṃsyamānāni
Instrumentalkṣaṃsyamānena kṣaṃsyamānābhyām kṣaṃsyamānaiḥ
Dativekṣaṃsyamānāya kṣaṃsyamānābhyām kṣaṃsyamānebhyaḥ
Ablativekṣaṃsyamānāt kṣaṃsyamānābhyām kṣaṃsyamānebhyaḥ
Genitivekṣaṃsyamānasya kṣaṃsyamānayoḥ kṣaṃsyamānānām
Locativekṣaṃsyamāne kṣaṃsyamānayoḥ kṣaṃsyamāneṣu

Compound kṣaṃsyamāna -

Adverb -kṣaṃsyamānam -kṣaṃsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria