Declension table of ?kṣaṃsyamāna

Deva

MasculineSingularDualPlural
Nominativekṣaṃsyamānaḥ kṣaṃsyamānau kṣaṃsyamānāḥ
Vocativekṣaṃsyamāna kṣaṃsyamānau kṣaṃsyamānāḥ
Accusativekṣaṃsyamānam kṣaṃsyamānau kṣaṃsyamānān
Instrumentalkṣaṃsyamānena kṣaṃsyamānābhyām kṣaṃsyamānaiḥ kṣaṃsyamānebhiḥ
Dativekṣaṃsyamānāya kṣaṃsyamānābhyām kṣaṃsyamānebhyaḥ
Ablativekṣaṃsyamānāt kṣaṃsyamānābhyām kṣaṃsyamānebhyaḥ
Genitivekṣaṃsyamānasya kṣaṃsyamānayoḥ kṣaṃsyamānānām
Locativekṣaṃsyamāne kṣaṃsyamānayoḥ kṣaṃsyamāneṣu

Compound kṣaṃsyamāna -

Adverb -kṣaṃsyamānam -kṣaṃsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria