Declension table of ?kṣṇuyamāna

Deva

NeuterSingularDualPlural
Nominativekṣṇuyamānam kṣṇuyamāne kṣṇuyamānāni
Vocativekṣṇuyamāna kṣṇuyamāne kṣṇuyamānāni
Accusativekṣṇuyamānam kṣṇuyamāne kṣṇuyamānāni
Instrumentalkṣṇuyamānena kṣṇuyamānābhyām kṣṇuyamānaiḥ
Dativekṣṇuyamānāya kṣṇuyamānābhyām kṣṇuyamānebhyaḥ
Ablativekṣṇuyamānāt kṣṇuyamānābhyām kṣṇuyamānebhyaḥ
Genitivekṣṇuyamānasya kṣṇuyamānayoḥ kṣṇuyamānānām
Locativekṣṇuyamāne kṣṇuyamānayoḥ kṣṇuyamāneṣu

Compound kṣṇuyamāna -

Adverb -kṣṇuyamānam -kṣṇuyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria