Declension table of ?kṣṇuvatī

Deva

FeminineSingularDualPlural
Nominativekṣṇuvatī kṣṇuvatyau kṣṇuvatyaḥ
Vocativekṣṇuvati kṣṇuvatyau kṣṇuvatyaḥ
Accusativekṣṇuvatīm kṣṇuvatyau kṣṇuvatīḥ
Instrumentalkṣṇuvatyā kṣṇuvatībhyām kṣṇuvatībhiḥ
Dativekṣṇuvatyai kṣṇuvatībhyām kṣṇuvatībhyaḥ
Ablativekṣṇuvatyāḥ kṣṇuvatībhyām kṣṇuvatībhyaḥ
Genitivekṣṇuvatyāḥ kṣṇuvatyoḥ kṣṇuvatīnām
Locativekṣṇuvatyām kṣṇuvatyoḥ kṣṇuvatīṣu

Compound kṣṇuvati - kṣṇuvatī -

Adverb -kṣṇuvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria