Declension table of ?kṣṇuvāna

Deva

MasculineSingularDualPlural
Nominativekṣṇuvānaḥ kṣṇuvānau kṣṇuvānāḥ
Vocativekṣṇuvāna kṣṇuvānau kṣṇuvānāḥ
Accusativekṣṇuvānam kṣṇuvānau kṣṇuvānān
Instrumentalkṣṇuvānena kṣṇuvānābhyām kṣṇuvānaiḥ kṣṇuvānebhiḥ
Dativekṣṇuvānāya kṣṇuvānābhyām kṣṇuvānebhyaḥ
Ablativekṣṇuvānāt kṣṇuvānābhyām kṣṇuvānebhyaḥ
Genitivekṣṇuvānasya kṣṇuvānayoḥ kṣṇuvānānām
Locativekṣṇuvāne kṣṇuvānayoḥ kṣṇuvāneṣu

Compound kṣṇuvāna -

Adverb -kṣṇuvānam -kṣṇuvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria