Declension table of ?kṣṇutavat

Deva

NeuterSingularDualPlural
Nominativekṣṇutavat kṣṇutavantī kṣṇutavatī kṣṇutavanti
Vocativekṣṇutavat kṣṇutavantī kṣṇutavatī kṣṇutavanti
Accusativekṣṇutavat kṣṇutavantī kṣṇutavatī kṣṇutavanti
Instrumentalkṣṇutavatā kṣṇutavadbhyām kṣṇutavadbhiḥ
Dativekṣṇutavate kṣṇutavadbhyām kṣṇutavadbhyaḥ
Ablativekṣṇutavataḥ kṣṇutavadbhyām kṣṇutavadbhyaḥ
Genitivekṣṇutavataḥ kṣṇutavatoḥ kṣṇutavatām
Locativekṣṇutavati kṣṇutavatoḥ kṣṇutavatsu

Adverb -kṣṇutavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria