Declension table of ?kṣṇavya

Deva

NeuterSingularDualPlural
Nominativekṣṇavyam kṣṇavye kṣṇavyāni
Vocativekṣṇavya kṣṇavye kṣṇavyāni
Accusativekṣṇavyam kṣṇavye kṣṇavyāni
Instrumentalkṣṇavyena kṣṇavyābhyām kṣṇavyaiḥ
Dativekṣṇavyāya kṣṇavyābhyām kṣṇavyebhyaḥ
Ablativekṣṇavyāt kṣṇavyābhyām kṣṇavyebhyaḥ
Genitivekṣṇavyasya kṣṇavyayoḥ kṣṇavyānām
Locativekṣṇavye kṣṇavyayoḥ kṣṇavyeṣu

Compound kṣṇavya -

Adverb -kṣṇavyam -kṣṇavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria