Declension table of ?kṣṇavitavyā

Deva

FeminineSingularDualPlural
Nominativekṣṇavitavyā kṣṇavitavye kṣṇavitavyāḥ
Vocativekṣṇavitavye kṣṇavitavye kṣṇavitavyāḥ
Accusativekṣṇavitavyām kṣṇavitavye kṣṇavitavyāḥ
Instrumentalkṣṇavitavyayā kṣṇavitavyābhyām kṣṇavitavyābhiḥ
Dativekṣṇavitavyāyai kṣṇavitavyābhyām kṣṇavitavyābhyaḥ
Ablativekṣṇavitavyāyāḥ kṣṇavitavyābhyām kṣṇavitavyābhyaḥ
Genitivekṣṇavitavyāyāḥ kṣṇavitavyayoḥ kṣṇavitavyānām
Locativekṣṇavitavyāyām kṣṇavitavyayoḥ kṣṇavitavyāsu

Adverb -kṣṇavitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria