सुबन्तावली ?क्ष्णवितव्य

Roma

पुमान्एकद्विबहु
प्रथमाक्ष्णवितव्यः क्ष्णवितव्यौ क्ष्णवितव्याः
सम्बोधनम्क्ष्णवितव्य क्ष्णवितव्यौ क्ष्णवितव्याः
द्वितीयाक्ष्णवितव्यम् क्ष्णवितव्यौ क्ष्णवितव्यान्
तृतीयाक्ष्णवितव्येन क्ष्णवितव्याभ्याम् क्ष्णवितव्यैः क्ष्णवितव्येभिः
चतुर्थीक्ष्णवितव्याय क्ष्णवितव्याभ्याम् क्ष्णवितव्येभ्यः
पञ्चमीक्ष्णवितव्यात् क्ष्णवितव्याभ्याम् क्ष्णवितव्येभ्यः
षष्ठीक्ष्णवितव्यस्य क्ष्णवितव्ययोः क्ष्णवितव्यानाम्
सप्तमीक्ष्णवितव्ये क्ष्णवितव्ययोः क्ष्णवितव्येषु

समास क्ष्णवितव्य

अव्यय ॰क्ष्णवितव्यम् ॰क्ष्णवितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria