Declension table of ?kṣṇaviṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekṣṇaviṣyamāṇā kṣṇaviṣyamāṇe kṣṇaviṣyamāṇāḥ
Vocativekṣṇaviṣyamāṇe kṣṇaviṣyamāṇe kṣṇaviṣyamāṇāḥ
Accusativekṣṇaviṣyamāṇām kṣṇaviṣyamāṇe kṣṇaviṣyamāṇāḥ
Instrumentalkṣṇaviṣyamāṇayā kṣṇaviṣyamāṇābhyām kṣṇaviṣyamāṇābhiḥ
Dativekṣṇaviṣyamāṇāyai kṣṇaviṣyamāṇābhyām kṣṇaviṣyamāṇābhyaḥ
Ablativekṣṇaviṣyamāṇāyāḥ kṣṇaviṣyamāṇābhyām kṣṇaviṣyamāṇābhyaḥ
Genitivekṣṇaviṣyamāṇāyāḥ kṣṇaviṣyamāṇayoḥ kṣṇaviṣyamāṇānām
Locativekṣṇaviṣyamāṇāyām kṣṇaviṣyamāṇayoḥ kṣṇaviṣyamāṇāsu

Adverb -kṣṇaviṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria