सुबन्तावली ?क्ष्णवनीय

Roma

नपुंसकम्एकद्विबहु
प्रथमाक्ष्णवनीयम् क्ष्णवनीये क्ष्णवनीयानि
सम्बोधनम्क्ष्णवनीय क्ष्णवनीये क्ष्णवनीयानि
द्वितीयाक्ष्णवनीयम् क्ष्णवनीये क्ष्णवनीयानि
तृतीयाक्ष्णवनीयेन क्ष्णवनीयाभ्याम् क्ष्णवनीयैः
चतुर्थीक्ष्णवनीयाय क्ष्णवनीयाभ्याम् क्ष्णवनीयेभ्यः
पञ्चमीक्ष्णवनीयात् क्ष्णवनीयाभ्याम् क्ष्णवनीयेभ्यः
षष्ठीक्ष्णवनीयस्य क्ष्णवनीययोः क्ष्णवनीयानाम्
सप्तमीक्ष्णवनीये क्ष्णवनीययोः क्ष्णवनीयेषु

समास क्ष्णवनीय

अव्यय ॰क्ष्णवनीयम् ॰क्ष्णवनीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria