Declension table of ?kṣṇavanīya

Deva

MasculineSingularDualPlural
Nominativekṣṇavanīyaḥ kṣṇavanīyau kṣṇavanīyāḥ
Vocativekṣṇavanīya kṣṇavanīyau kṣṇavanīyāḥ
Accusativekṣṇavanīyam kṣṇavanīyau kṣṇavanīyān
Instrumentalkṣṇavanīyena kṣṇavanīyābhyām kṣṇavanīyaiḥ kṣṇavanīyebhiḥ
Dativekṣṇavanīyāya kṣṇavanīyābhyām kṣṇavanīyebhyaḥ
Ablativekṣṇavanīyāt kṣṇavanīyābhyām kṣṇavanīyebhyaḥ
Genitivekṣṇavanīyasya kṣṇavanīyayoḥ kṣṇavanīyānām
Locativekṣṇavanīye kṣṇavanīyayoḥ kṣṇavanīyeṣu

Compound kṣṇavanīya -

Adverb -kṣṇavanīyam -kṣṇavanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria