Declension table of ?kṛśyamāna

Deva

NeuterSingularDualPlural
Nominativekṛśyamānam kṛśyamāne kṛśyamānāni
Vocativekṛśyamāna kṛśyamāne kṛśyamānāni
Accusativekṛśyamānam kṛśyamāne kṛśyamānāni
Instrumentalkṛśyamānena kṛśyamānābhyām kṛśyamānaiḥ
Dativekṛśyamānāya kṛśyamānābhyām kṛśyamānebhyaḥ
Ablativekṛśyamānāt kṛśyamānābhyām kṛśyamānebhyaḥ
Genitivekṛśyamānasya kṛśyamānayoḥ kṛśyamānānām
Locativekṛśyamāne kṛśyamānayoḥ kṛśyamāneṣu

Compound kṛśyamāna -

Adverb -kṛśyamānam -kṛśyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria