Declension table of kṛśodara

Deva

NeuterSingularDualPlural
Nominativekṛśodaram kṛśodare kṛśodarāṇi
Vocativekṛśodara kṛśodare kṛśodarāṇi
Accusativekṛśodaram kṛśodare kṛśodarāṇi
Instrumentalkṛśodareṇa kṛśodarābhyām kṛśodaraiḥ
Dativekṛśodarāya kṛśodarābhyām kṛśodarebhyaḥ
Ablativekṛśodarāt kṛśodarābhyām kṛśodarebhyaḥ
Genitivekṛśodarasya kṛśodarayoḥ kṛśodarāṇām
Locativekṛśodare kṛśodarayoḥ kṛśodareṣu

Compound kṛśodara -

Adverb -kṛśodaram -kṛśodarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria