Declension table of kṛśodara

Deva

MasculineSingularDualPlural
Nominativekṛśodaraḥ kṛśodarau kṛśodarāḥ
Vocativekṛśodara kṛśodarau kṛśodarāḥ
Accusativekṛśodaram kṛśodarau kṛśodarān
Instrumentalkṛśodareṇa kṛśodarābhyām kṛśodaraiḥ kṛśodarebhiḥ
Dativekṛśodarāya kṛśodarābhyām kṛśodarebhyaḥ
Ablativekṛśodarāt kṛśodarābhyām kṛśodarebhyaḥ
Genitivekṛśodarasya kṛśodarayoḥ kṛśodarāṇām
Locativekṛśodare kṛśodarayoḥ kṛśodareṣu

Compound kṛśodara -

Adverb -kṛśodaram -kṛśodarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria