Declension table of ?kṛśitavat

Deva

NeuterSingularDualPlural
Nominativekṛśitavat kṛśitavantī kṛśitavatī kṛśitavanti
Vocativekṛśitavat kṛśitavantī kṛśitavatī kṛśitavanti
Accusativekṛśitavat kṛśitavantī kṛśitavatī kṛśitavanti
Instrumentalkṛśitavatā kṛśitavadbhyām kṛśitavadbhiḥ
Dativekṛśitavate kṛśitavadbhyām kṛśitavadbhyaḥ
Ablativekṛśitavataḥ kṛśitavadbhyām kṛśitavadbhyaḥ
Genitivekṛśitavataḥ kṛśitavatoḥ kṛśitavatām
Locativekṛśitavati kṛśitavatoḥ kṛśitavatsu

Adverb -kṛśitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria