Declension table of ?kṛśitavat

Deva

MasculineSingularDualPlural
Nominativekṛśitavān kṛśitavantau kṛśitavantaḥ
Vocativekṛśitavan kṛśitavantau kṛśitavantaḥ
Accusativekṛśitavantam kṛśitavantau kṛśitavataḥ
Instrumentalkṛśitavatā kṛśitavadbhyām kṛśitavadbhiḥ
Dativekṛśitavate kṛśitavadbhyām kṛśitavadbhyaḥ
Ablativekṛśitavataḥ kṛśitavadbhyām kṛśitavadbhyaḥ
Genitivekṛśitavataḥ kṛśitavatoḥ kṛśitavatām
Locativekṛśitavati kṛśitavatoḥ kṛśitavatsu

Compound kṛśitavat -

Adverb -kṛśitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria